The Sanskrit Reader Companion

Show Summary of Solutions

Input: nakaścidapi jānāti kim kasya śvaḥ bhaviṣyati ataḥ śvaḥ karaṇīyāni kuryādadyaiva buddhimān

Sentence: नकश्चिदपि जानाति किम् कस्य श्वः भविष्यति अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान्
कश्चित् अपि जानाति किम् कस्य श्वः भविष्यति अतः श्वः करणीयानि कुर्यात् अद्य एव बुद्धिमान्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria